Skip to main content

Śrīmad-bhāgavatam 5.15.14-15

Texto

gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam.

Palabra por palabra

gayāt — de Mahārāja Gaya; gayantyām — en su esposa, Gayantī; citra-rathaḥ — llamado Citraratha; sugatiḥ — llamado Sugati; avarodhanaḥ — llamado Avarodhana; iti — así; trayaḥ — tres; putrāḥ — hijos; babhūvuḥ — nacieron; citrarathāt — deCitraratha; ūrṇāyām — en el vientre de Ūrṇā; samrāṭ — llamado Samrāṭ; ajaniṣṭa — nació; tataḥ — de él; utkalāyām — en su esposa llamada Utkalā; marīciḥ — llamado Marīci; marīceḥ — de Marīci; bindu-matyām — en el vientre de su esposa Bindumatī; bindum — un hijo llamado Bindu; ānudapadyata — nació; tasmāt — de él; saraghāyām — en el vientre de su esposa Saraghā; madhuḥ — Madhu; nāma — llamado; abhavat — nació; madhoḥ — de Madhu; sumanasi — en el vientre de su esposa, Sumanā; vīra-vrataḥ — un hijo llamado Vīravrata; tataḥ — de Vīravrata; bhojāyām — en el vientre de su esposa Bhojā; manthu-pramanthū — dos hijos llamados Manthu y Pramanthu; jajñāte — nacieron; manthoḥ — de Manthu; satyāyām — en su esposa, Satyā; bhauvanaḥ — un hijo llamado Bhauvana; tataḥ — de él; dūṣaṇāyām — en el vientre de su esposa Dūṣaṇā; tvaṣṭā — un hijo llamado Tvaṣṭā; ajaniṣṭa — nació; tvaṣṭuḥ — de Tvaṣṭā; virocanāyām — en su esposa llamada Virocanā; virajaḥ — un hijo llamado Viraja; virajasya — del rey Viraja; śatajit-pravaram — encabezados por Śatajit; putra-śatam — cien hijos; kanyā — una hija; ca — también; viṣūcyām — en su esposa Viṣūcī; kila — en verdad; jātam — nació.

Traducción

In the womb of Gayantī, Mahārāja Gaya begot three sons, named Citraratha, Sugati and Avarodhana. In the womb of his wife Ūrṇā, Citraratha begot a son named Samrāṭ. The wife of Samrāṭ was Utkalā, and in her womb Samrāṭ begot a son named Marīci. In the womb of his wife Bindumatī, Marīci begot a son named Bindu. In the womb of his wife Saraghā, Bindu begot a son named Madhu. In the womb of his wife named Sumanā, Madhu begot a son named Vīravrata. In the womb of his wife Bhojā, Vīravrata begot two sons named Manthu and Pramanthu. In the womb of his wife Satyā, Manthu begot a son named Bhauvana, and in the womb of his wife Dūṣaṇā, Bhauvana begot a son named Tvaṣṭā. In the womb of his wife Virocanā, Tvaṣṭā begot a son named Viraja. The wife of Viraja was Viṣūcī, and in her womb Viraja begot one hundred sons and one daughter. Of all these sons, the son named Śatajit was predominant.