Skip to main content

Śrīmad-bhāgavatam 4.1.7

Texto

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ

Palabra por palabra

toṣaḥ — Toṣa; pratoṣaḥ — Pratoṣa; santoṣaḥ — Santoṣa; bhadraḥ — Bhadra; śāntiḥ — Śānti; iḍaspatiḥ — Iḍaspati; idhmaḥ — Idhma; kaviḥ — Kavi; vibhuḥ — Vibhu; svahnaḥ — Svahna; sudevaḥ — Sudeva; rocanaḥ — Rocana; dvi-ṣaṭ — doce.

Traducción

Los doce hijos de Yajña y Dakṣiṇā recibieron los siguientes nombres: Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva y Rocana.