Skip to main content

Śrīmad-bhāgavatam 4.1.37

Texto

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

Palabra por palabra

tasya — su; yakṣa-patiḥ — el rey de los yakṣas; devaḥ — semidiós; kuberaḥ — Kuvera; tu — y; iḍaviḍā — de Iḍaviḍā; sutaḥ — hijo; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — también; tathā — pues; anyasyām — en la otra; vibhīṣaṇaḥ — Vibhīṣaṇa.

Traducción

Viśravā tuvo dos esposas. La primera fue Iḍaviḍā, de la cual nació Kuvera, el señor de los yakṣas; su siguiente esposa fue Keśinī, de la que nacieron tres hijos: Rāvaṇa, Kumbhakarṇa y Vibhīṣaṇa.