Skip to main content

Śrīmad-bhāgavatam 3.13.2

Texto

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

Palabra por palabra

viduraḥ uvāca — Vidura dijo; saḥ — él; vai — fácilmente; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — el rey de todos los reyes; priyaḥ — querido; putraḥ — hijo; svayambhuvaḥ — de Brahmā; pratilabhya — tras obtener; priyām — sumamente amorosa; patnīm — esposa; kim — qué; cakāra — hizo; tataḥ — luego; mune — ¡oh, gran sabio!

Traducción

Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?