Skip to main content

Śrīmad-bhāgavatam 3.1.1

Texto

śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así pues; etat — esto; purā — anteriormente; pṛṣṭaḥ — preguntado; maitreyaḥ — el gran sabio Maitreya; bhagavān — Su Gracia; kila — ciertamente; kṣattrā — por Vidura; vanam — bosque; praviṣṭena — internándose; tyaktvā — renunciando; sva-gṛham — su propia casa; ṛddhimat — próspera.

Traducción

Śukadeva Gosvāmī dijo: Tras renunciar a su próspero hogar e internarse en el bosque, el rey Vidura, el gran devoto, hizo la siguiente pregunta a Su Gracia Maitreya Ṛṣi.