Skip to main content

Śrīmad-bhāgavatam 1.14.6

Texto

yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

Palabra por palabra

yudhiṣṭhiraḥ uvāca — Mahārāja Yudhiṣṭhira dijo; sampreṣitaḥ — se ha ido a; dvārakāyām — Dvārakā; jiṣṇuḥ — Arjuna; bandhu — amigos; didṛkṣayā — con objeto de reunirse; jñātum — para saber; ca — también; puṇya-ślokasya — de la Personalidad de Dios; kṛṣṇasya — del Señor Śrī Kṛṣṇa; ca — y; viceṣṭitam — programa de trabajo.

Traducción

Mahārāja Yudhiṣṭhira le dijo a su hermano menor Bhīmasena: Envié a Arjuna a Dvārakā para que se reuniera con sus amigos y le preguntara a la Personalidad de Dios Kṛṣṇa acerca de su programa de trabajo.