Skip to main content

CC Madhya-līlā 9.344

Texto

sārvabhauma mahāprabhura paḍilā caraṇe
prabhu tāṅre uṭhāñā kaila āliṅgane

Palabra por palabra

sārvabhauma — Sārvabhauma Bhaṭṭācārya; mahāprabhura — del Señor Śrī Caitanya Mahāprabhu; paḍilā — se postró; caraṇe — a los pies; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él; uṭhāñā — levantando; kaila āliṅgane — abrazó.

Traducción

Sārvabhauma Bhaṭṭācārya se postró a los pies de loto del Señor, pero el Señor le levantó y le abrazó.