Skip to main content

CC Madhya-līlā 9.177

Texto

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī

Palabra por palabra

tāṅra saṅge — con él; mahāprabhu — Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī — tras hablar de temas espirituales; tāṅra — suya; ājñā — orden; lañā — tras recibir; āilā — fue; purī kāmakoṣṭhī — a Kāmakoṣṭhī-purī.

Traducción

Después de hablar con el Señor Śiva, Śrī Caitanya Mahāprabhu pidió permiso para irse y fue a Kāmakoṣṭhī-purī.