Skip to main content

CC Madhya-līlā 8.302

Texto

rāmānanda hailā prabhura virahe vihvala
prabhura dhyāne rahe viṣaya chāḍiyā sakala

Palabra por palabra

rāmānanda — Śrī Rāmānanda Rāya; hailā — se sintió; prabhura — del Señor Śrī Caitanya Mahāprabhu; virahe — con separación; vihvala — abrumado; prabhura dhyāne — meditando en Śrī Caitanya Mahāprabhu; rahe — queda; viṣaya — ocupaciones mundanas; chāḍiyā — abandonando; sakala — todas.

Traducción

Rāmānanda Rāya comenzó a sentirse abrumado de sentimientos de separación de Śrī Caitanya Mahāprabhu. Meditando en el Señor, abandonó todas sus ocupaciones materiales.