Skip to main content

CC Madhya-līlā 7.70

Texto

eta bali’ mahāprabhu karilā gamana
mūrcchita hañā tāhāṅ paḍilā sārvabhauma

Palabra por palabra

eta bali’ — diciendo esto; mahāprabhu — Śrī Caitanya Mahāprabhu; karilā — hizo; gamana — partida; mūrcchita — desmayado; hañā — quedando; tāhāṅ — allí; paḍilā — cayó; sārvabhauma — Sārvabhauma Bhaṭṭācārya.

Traducción

Diciendo esto, Śrī Caitanya Mahāprabhu partió de viaje. Inmediatamente, Sārvabhauma Bhaṭṭācārya se desmayó y cayó al suelo.