Skip to main content

CC Madhya-līlā 6.72

Texto

sārvabhauma kahe, — ‘iṅhāra nāma sarvottama
bhāratī-sampradāya iṅho — hayena madhyama’

Palabra por palabra

sārvabhauma kahe — Sārvabhauma Bhaṭṭācārya contestó; iṅhāra — Suyo; nāma — nombre; sarva-uttama — de primera clase; bhāratī-sampradāya — la comunidad de los sannyāsīs bhāratīs; iṅho — Él; hayena — resulta; madhyama — de clase media.

Traducción

Sārvabhauma Bhaṭṭācārya dijo: «“Śrī Kṛṣṇa” es un nombre muy bueno, pero, como miembro de la comunidad bhāratī, es un sannyāsī de segunda clase.»