Skip to main content

CC Madhya-līlā 3.92

Texto

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa

Palabra por palabra

nānā yatna-dainye — de ese modo, con repetidos esfuerzos y con humildad; prabhure — al Señor Caitanya Mahāprabhu; karāila — hizo; bhojana — comer; ācāryera icchā — el deseo de Advaita Ācārya; prabhu — el Señor Caitanya Mahāprabhu; karila — hizo; pūraṇa — satisfacción.

Traducción

De ese modo, mediante repetidos ruegos humildes, Advaita Ācārya hizo que Śrī Caitanya Mahāprabhu y el Señor Nityānanda comiesen. Así, Caitanya Mahāprabhu satisfizo todos los deseos de Advaita Ācārya.