Skip to main content

CC Madhya-līlā 25.7

Texto

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni’ duḥkhe mahārāṣṭrīya vipra karaye cintana

Palabra por palabra

yāhāṅ tāhāṅ — por todas partes; prabhura nindā — críticas contra Śrī Caitanya Mahāprabhu; kare — hacen; sannyāsīra gaṇa — los sannyāsīsmāyāvādīs; śuni’ — al escuchar; duḥkhe — sintiéndose muy desdichado; mahārāṣṭrīya vipra — el brāhmaṇa de la provincia de Maharashtra; karaye cintana — estaba reflexionando..

Traducción

Cuando los sannyāsīs māyāvādīs estaban criticando a Śrī Caitanya Mahāprabhu por todo Vārāṇasī, el brāhmaṇa de Maharashtra se sintió muy desdichado de escuchar aquella blasfemia y se puso a reflexionar.