Skip to main content

CC Madhya-līlā 25.4

Texto

‘paramānanda kīrtanīyā’ — śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī

Palabra por palabra

paramānanda kīrtanīyā — Paramānanda Kīrtanīyā; śekharera saṅgī — un amigo de Candraśekhara; prabhure — a Śrī Caitanya Mahāprabhu; kīrtana śunāya — canta y recita; ati baḍa raṅgī — con mucho humor.

Traducción

Durante todo el tiempo que Śrī Caitanya Mahāprabhu pasó en Vārāṇasī, Paramānanda Kīrtanīyā, un amigo de Candraśekhara, cantó para Él, con mucho humor, el mahā-mantra Hare Kṛṣṇa y otras canciones.