Skip to main content

CC Madhya-līlā 25.238

Texto

ei ta’ kahiluṅ, — prabhu dekhi’ vṛndāvana
punaḥ karilena yaiche nīlādri gamana

Palabra por palabra

ei ta’ kahiluṅ — he narrado así; prabhu — Śrī Caitanya Mahāprabhu; dekhi’ vṛndāvana — tras visitar Vṛndāvana; punaḥ — de nuevo; karilena — hizo; yaiche — como; nīlādri gamana — regresar a Jagannātha Purī.

Traducción

He narrado así el regreso de Śrī Caitanya Mahāprabhu a Jagannātha Purī, procedente de Vṛndāvana.