Skip to main content

CC Madhya-līlā 25.218

Texto

śekharera ghare vāsā, miśra-ghare bhikṣā
miśra-mukhe śune sanātane prabhura ‘śikṣā’

Palabra por palabra

śekharera ghare vāsa — alojamiento en casa de Candraśekhara; miśra-ghare bhikṣā — prasādam en casa de Tapana Miśra; miśra-mukhe — de labios de Tapana Miśra; śune — escucha; sanātane — a Sanātana; prabhura śikṣā — las instrucciones de Śrī Caitanya Mahāprabhu.

Traducción

En el tiempo que pasó en Vārāṇasī, Rūpa Gosvāmī se hospedó en casa de Candraśekhara y tomaba prasādam en casa de Tapana Miśra. De ese modo supo de las instrucciones que Śrī Caitanya Mahāprabhu había dado a Sanātana Gosvāmī en Vārāṇasī.