Skip to main content

CC Madhya-līlā 25.201

Texto

pāñā ājñā rāya vṛndāvanere calilā
prayāga, ayodhyā diyā naimiṣāraṇye āilā

Palabra por palabra

pāñā ājñā — tras recibir esa orden; rāya — Subuddhi Rāya; vṛndāvanere calilā — fue hacia Vṛndāvana; prayāga — Allahabad; ayodhyā — Ayodhyā (el reino del Señor Rāmacandra); diyā — a través de; naimiṣāraṇye āilā — vino a Naimiṣāraṇya (un lugar cerca de Lucknow).

Traducción

Tras recibir de Śrī Caitanya Mahāprabhu la orden de ir a Vṛndāvana, Subuddhi Rāya partió de Vārāṇasī camino a Vṛndāvana, pasando por Prayāga, Ayodhyā y Naimiṣāraṇya.