Skip to main content

CC Madhya-līlā 25.179

Texto

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda, — pañca jana

Palabra por palabra

tapana miśra — Tapana Miśra; raghunātha — Raghunātha; mahārāṣṭrīya brāhmaṇa — el brāhmaṇa de Maharashtra; candraśekhara — Candraśekhara; kīrtanīyā-paramānanda — Paramānanda, que solía hacer kīrtana; pañca jana — esas cinco personas.

Traducción

Los cinco devotos eran Tapana Miśra, Raghunātha, el brāhmaṇa de Maharashtra, Candraśekhara y Paramānanda Kīrtanīyā.