Skip to main content

CC Madhya-līlā 19.97

Texto

‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila

Palabra por palabra

āge kaha — por favor, sigue hablando; prabhu-vākye — ante el ruego de Śrī Caitanya Mahāprabhu; upādhyāya — Raghupati Upādhyāya; kahila — dijo; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — ofreció reverencias a Śrī Caitanya Mahāprabhu.

Traducción

Cuando el Señor pidió a Raghupati Upādhyāya que recitase más, éste inmediatamente ofreció reverencias al Señor y satisfizo Su ruego.