Skip to main content

CC Madhya-līlā 18.129

Texto

mādhava-purīra śiṣya seita brāhmaṇa
mathurāra ghare-ghare karā’na nimantraṇa

Palabra por palabra

mādhava-purīra — de Mādhavendra Purī; śiṣya — discípulo; seita — ese; brāhmaṇabrāhmaṇa; mathurāra — de la ciudad de Mathurā; ghare-ghare — de casa en casa; karā’na — es causa de; nimantraṇa — invitación.

Traducción

El brāhmaṇa discípulo de Mādhavendra Purī fue de casa en casa por toda Mathurā e inspiró a otros brāhmaṇas a invitar a Caitanya Mahāprabhu a sus hogares.