Skip to main content

CC Madhya-līlā 17.158

Texto

eka-vipra paḍe prabhura caraṇa dhariyā
prabhu-saṅge nṛtya kare premāviṣṭa hañā

Palabra por palabra

eka-vipra — un brāhmaṇa; paḍe — se postra; prabhura — de Śrī Caitanya Mahāprabhu; caraṇa dhariyā — tomando los pies de loto; prabhu-saṅge — con Śrī Caitanya Mahāprabhu; nṛtya kare — danza; prema-āviṣṭa hañā — absorto en amor extático.

Traducción

Un brāhmaṇa se postró a los pies de loto de Śrī Caitanya Mahāprabhu. Después, lleno de amor extático, danzó con Él.