Skip to main content

CC Madhya-līlā 17.129

Texto

prabhu kahe, — “māyāvādī kṛṣṇe aparādhī
‘brahma’, ‘ātmā’ ‘caitanya’ kahe niravadhi

Palabra por palabra

prabhu kahe — Śrī Caitanya Mahāprabhu dijo; māyāvādī — los impersonalistas; kṛṣṇe — hacia Kṛṣṇa; aparādhī — grandes ofensores; brahmabrahma; ātmāātmā; caitanyacaitanya; kahe — dicen; niravadhi — sin interrupción.

Traducción

Śrī Caitanya Mahāprabhu contestó: «Los impersonalistas māyāvādīs son grandes ofensores contra el Señor Kṛṣṇa; por eso solamente dicen las palabras “Brahman”, “ātmā” y “caitanya”.