Skip to main content

CC Madhya-līlā 16.254

Texto

kāśī-miśra, rāmānanda, pradyumna, sārvabhauma
vāṇīnātha, śikhi-ādi yata bhakta-gaṇa

Palabra por palabra

kāśī-miśra — Kāśī Miśra; rāmānanda — Rāmānanda; pradyumna — Pradyumna; sārvabhauma — Sārvabhauma; vāṇīnātha — Vāṇīnātha; śikhi-ādi — Śikhi Māhiti y otros; yata bhakta-gaṇa — todos los devotos.

Traducción

Vāṇīnātha Rāya, Śikhi Māhiti y todos los demás devotos fueron a ver a Śrī Caitanya Mahāprabhu.