Skip to main content

CC Madhya-līlā 16.223

Texto

sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā

Palabra por palabra

sannyāsa kari’ — tras entrar en la orden de sannyāsa; prabhu — el Señor; yabe — cuando; śāntipura āilā — fue a Śāntipura; tabe — en ese momento; āsi’ — yendo; raghunātha — Raghunātha dāsa; prabhure — a Śrī Caitanya Mahāprabhu; mililā — fue a ver.

Traducción

Cuando Śrī Caitanya Mahāprabhu regresó a Śāntipura tras entrar en la orden de vida de renuncia, Raghunātha dāsa fue a verle.