Skip to main content

CC Madhya-līlā 16.143

Texto

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā

Palabra por palabra

paṇḍite lañā — llevando al Paṇḍita; yāite — que fuera; sārvabhauma — a Sārvabhauma Bhaṭṭācārya; ājñā dilā — dio una orden; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya dijo; uṭha — por favor, levántate; aiche — ése; prabhura līlā — el modo de los pasatiempos del Señor.

Traducción

Śrī Caitanya Mahāprabhu ordenó a Sārvabhauma Bhaṭṭācārya que llevase a Gadādhara Paṇḍita con él. El Bhaṭṭācārya dijo a Gadādhara Paṇḍita: «¡Levántate! Así son los pasatiempos de Śrī Caitanya Mahāprabhu.