Skip to main content

CC Madhya-līlā 16.125

Texto

svagaṇa-sahite prabhu prasāda aṅgīkari’
uṭhiyā calilā prabhu bali’ ‘hari’ ‘hari’

Palabra por palabra

sva-gaṇa-sahite — con Sus devotos personales; prabhu — Śrī Caitanya Mahāprabhu; prasāda — los remanentes de alimento; aṅgīkari’ — tras tomar; uṭhiyā — levantándose; calilā — partió; prabhu — Śrī Caitanya Mahāprabhu; bali’ — pronunciando; hari hari — ¡Hari!, ¡Hari!

Traducción

Después de tomar el prasādam, Śrī Caitanya Mahāprabhu Se levantó y siguió Su camino, cantando los santos nombres: «¡Hari!, ¡Hari!».