Skip to main content

CC Madhya-līlā 15.285

Texto

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna

Palabra por palabra

aparādha’ nāhi — no cometas ofensas; sadā — siempre; lao — canta; kṛṣṇa-nāma — el mahā-mantra Hare Kṛṣṇa; eta bali’ — tras decir esto; prabhu — Śrī Caitanya Mahāprabhu; āilā — fue; sārvabhauma-sthāna — a casa de Sārvabhauma Bhaṭṭācārya.

Traducción

«Amogha, canta constantemente el mahā-mantra Hare Kṛṣṇa y no cometas más ofensas.» Después de dar a Amogha esa instrucción, Śrī Caitanya Mahāprabhu fue a casa de Sārvabhauma.