Skip to main content

CC Madhya-līlā 15.271

Texto

gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe

Palabra por palabra

gopīnāthācārya — Gopīnātha Ācārya; gelā — fue; prabhu-daraśane — a ver al Señor Śrī Caitanya Mahāprabhu; prabhu — el Señor Śrī Caitanya Mahāprabhu; tāṅre — a él (Gopīnātha Ācārya); puchila — preguntó; bhaṭṭācārya-vivaraṇe — lo que estaba ocurriendo en casa de Sārvabhauma Bhaṭṭācārya.

Traducción

En ese momento, Gopīnātha Ācārya fue a ver a Śrī Caitanya Mahāprabhu; el Señor le preguntó qué estaba ocurriendo en casa de Sārvabhauma Bhaṭṭācārya.