Skip to main content

CC Madhya-līlā 15.1

Texto

sārvabhauma-gṛhe bhuñjan
sva-nindakam amoghakam
aṅgī-kurvan sphuṭāṁ cakre
gauraḥ svāṁ bhakta-vaśyatām

Palabra por palabra

sārvabhauma-gṛhe — en casa de Sārvabhauma Bhaṭṭācārya; bhuñjan — mientras comía; sva-nindakam — una persona que Le criticaba; amoghakam — llamada Amogha; aṅgī-kurvan — al aceptar; sphuṭām — manifestó; cakre — hizo; gauraḥ — el Señor Śrī Caitanya Mahāprabhu; svām — Suyo; bhakta-vaśyatām — agradecimiento para con Sus devotos.

Traducción

Mientras Śrī Caitanya Mahāprabhu tomaba prasādam en casa de Sārvabhauma Bhaṭṭācārya, Amogha Le criticó. Aun así, el Señor aceptó a Amogha, mostrando así cuán endeudado Se siente hacia Sus devotos.