Skip to main content

CC Madhya-līlā 14.71

Texto

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande

Palabra por palabra

kabhu — a veces; advaite — a Advaita Ācārya; nācāya — hizo danzar; kabhu nityānande — a veces a Nityānanda Prabhu; kabhu haridāse nācāya — a veces hizo danzar a Haridāsa Ṭhākura; kabhu — a veces; acyutānande — a Acyutānanda.

Traducción

Con Su canto y Su danza, Śrī Caitanya Mahāprabhu hacía danzar a Advaita Ācārya. A veces también hacía danzar a Nityānanda Prabhu, a Haridāsa Ṭhākura y a Acyutānanda.