Skip to main content

CC Madhya-līlā 14.24

Texto

sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā’la rājā bahuta kariyā

Palabra por palabra

sārvabhauma — Sārvabhauma Bhaṭṭācārya; rāmānanda — Rāmānanda Rāya; vāṇīnāthe diyā — por medio de Vāṇīnātha Rāya; prasāda — prasādam; pāṭhā’la — había enviado; rājā — el rey; bahuta kariyā — en gran cantidad.

Traducción

También el rey envió una gran cantidad de prasādam por medio de Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya y Vāṇīnātha Rāya.