Skip to main content

CC Madhya-līlā 14.185

Texto

rādhā vasi’ āche, kibā vṛndāvane yāya
tāhāṅ yadi ācambite kṛṣṇa-daraśana pāya

Palabra por palabra

rādhā vasi’ āche — Śrīmatī Rādhārāṇī está sentada; kibā — o; vṛndāvane yāya — va a Vṛndāvana; tāhāṅ — allí; yadi — si; ācambite — de pronto; kṛṣṇa-daraśana pāya — tiene la oportunidad de ver a Kṛṣṇa.

Traducción

«A veces, cuando está sentada o cuando va a Vṛndāvana, Śrīmatī Rādhārāṇī ve a Kṛṣṇa.