Skip to main content

CC Madhya-līlā 13.43

Texto

mādhava, vāsudeva-ghoṣa, — dui sahodara
nṛtya karena tāhāṅ paṇḍita-vakreśvara

Palabra por palabra

mādhava — Mādhava; vāsudeva-ghoṣa — Vāsudeva Ghoṣa; dui sahodara — dos hermanos; nṛtya karena — danza; tāhāṅ — allí; paṇḍita-vakreśvara — Vakreśvara Paṇḍita.

Traducción

Los dos hermanos Mādhava Ghoṣa y Vāsudeva Ghoṣa se unieron también a ese grupo para responder al canto. En él danzaba Vakreśvara Paṇḍita.