Skip to main content

CC Madhya-līlā 12.72

Texto

prathamei kāśī-miśre prabhu bolāila
paḍichā-pātra, sārvabhaume bolāñā ānila

Palabra por palabra

prathamei — al principio; kāśī-miśre — Kāśī Miśra; prabhu — Śrī Caitanya Mahāprabhu; bolāila — llamó a; paḍichā-pātra — el supervisor del templo; sārvabhaume — Sārvabhauma Bhaṭṭācārya; bolāñā — llamando; ānila — trajo.

Traducción

Śrī Caitanya Mahāprabhu llamó en primer lugar a Kaśī Miśra. Después llamó al supervisor del templo, y después a Sārvabhauma Bhaṭṭācārya.