Skip to main content

CC Madhya-līlā 12.179

Texto

gopīnāthācārya uttama mahā-prasāda āni’
sārvabhaume diyā kahe sumadhura vāṇī

Palabra por palabra

gopīnātha-ācārya — Gopīnātha Ācārya; uttama — de primera calidad; mahā-prasāda — remanentes de comida; āni’ — traer; sārvabhaume — a Sārvabhauma Bhaṭṭācārya; diyā — entregando; kahe — dice; su-madhura — muy dulces; vāṇī — palabras.

Traducción

Gopīnātha Ācārya trajo también mahā-prasādam de gran calidad y, con palabras muy dulces, lo ofreció a Sārvabhauma Bhaṭṭācārya.