Skip to main content

CC Madhya-līlā 11.159-160

Texto

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna

Palabra por palabra

ācāryaratna — Ācāryaratna; vidyānidhi — Vidyānidhi; paṇḍita gadādhara — Paṇḍita Gadādhara; gaṅgādāsa — Gaṅgādāsa; hari-bhaṭṭa — Hari Bhaṭṭa; ācārya purandara — Ācārya Purandara; pratyeke — a todos ellos, uno a uno; sabāra — de todos ellos; prabhu — el Señor; kari’ guṇa gāna — glorificar las cualidades; punaḥ punaḥ — una y otra vez; āliṅgiyā — abrazar; karila — hizo; sammāna — honrar.

Traducción

Entonces, el Señor Śrī Caitanya Mahāprabhu abrazó repetidas veces a todos los devotos, entre quienes estaban Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa y Ācārya Purandara. El Señor habló de sus buenas cualidades y les glorificó una y otra vez.