Skip to main content

CC Madhya-līlā 10.184

Texto

rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya

Palabra por palabra

rāmabhadra-ācārya — Rāmabhadra Ācārya; āra — y; bhagavānācārya — Bhagavān Ācārya; prabhu-pade — bajo el refugio de Śrī Caitanya Mahāprabhu; rahilā — permanecieron; duṅhe — ambos; chāḍi’ — abandonando; sarva kārya — todas las demás responsabilidades.

Traducción

Más tarde, se unieron también a ellos Rāmabhadra Ācārya y Bhagavān Ācārya, quienes, abandonando todas las demás responsabilidades, permanecieron bajo el refugio de Śrī Caitanya Mahāprabhu.