Skip to main content

CC Madhya-līlā 10.183

Texto

eta bali’ bhāratīre lañā nija-vāsā āilā
bhāratī-gosāñi prabhura nikaṭe rahilā

Palabra por palabra

eta bali — tras decir esto; bhāratīre — a Brahmānanda Bhāratī; lañā — llevando consigo; nija-vāsā āilā — regresó a Su propia residencia; bhāratī-gosāñi — Brahmānanda Bhāratī; prabhura nikaṭe — en el refugio de Śrī Caitanya Mahāprabhu; rahila — permaneció.

Traducción

Tras decir esto, Śrī Caitanya Mahāprabhu Se llevó a Brahmānanda Bhāratī a dónde Él vivía. A partir de ese día, Brahmānanda Bhāratī vivió con Śrī Caitanya Mahāprabhu.