Skip to main content

CC Madhya-līlā 10.167

Texto

bhāratī kahe, — sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā

Palabra por palabra

bhāratī kahe — Brahmānanda Bhāratī dijo; sārvabhauma — ¡oh, Sārvabhauma Bhaṭṭācārya!; madhya-stha hañā — actuando de mediador; iṅhāra sane — con el Señor Śrī Caitanya Mahāprabhu; āmāra — mía; nyāya — lógica; bujha’ — trata de entender; mana diyā — con atención.

Traducción

Brahmānanda Bhāratī dijo: «Mi querido Sārvabhauma Bhaṭṭācārya, por favor, actúa de mediador en este debate de lógica entre Śrī Caitanya Mahāprabhu y yo».