Skip to main content

CC Antya-līlā 8.90-91

Texto

paṇḍita-gosāñi, bhagavān-ācārya, sārvabhauma
nimantraṇera dine yadi kare nimantraṇa
tāṅ-sabāra icchāya prabhu karena bhojana
tāhāṅ prabhura svātantrya nāi, yaiche tāṅra mana

Palabra por palabra

paṇḍita-gosāñi — Gadādhara Paṇḍita; bhagavān-ācārya — Bhagavān Ācārya; sārvabhauma — Sārvabhauma Bhaṭṭācārya; nimantraṇera dine — el día que el Señor Caitanya era invitado por otros; yadi — si; kare nimantraṇa — ellos invitaban; tāṅ-sabāra — de todos ellos; icchāya — por el deseo; prabhu — Śrī Caitanya Mahāprabhu; karena bhojana — aceptaba Su almuerzo; tāhāṅ — en ese caso; prabhura — del Señor Caitanya; svātantrya nāi — no había independencia; yaiche — como; tāṅra — de ellos; mana — la mente.

Traducción

Cuando Le invitaban Gadādhara Paṇḍita, Bhagavān Ācārya o Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu no tenía independencia, incluso si ya había aceptado alguna invitación para aquel día. Aceptaba sus invitaciones conforme ellos lo deseasen.