Skip to main content

CC Antya-līlā 7.69

Texto

mahā-prasāda vallabha-bhaṭṭa bahu ānāila
prabhu-saha sannyāsi-gaṇa bhojane vasila

Palabra por palabra

mahā-prasāda — comida ofrecida a Śrī Jagannātha; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; bahu — una gran cantidad; ānāila — había traído; prabhu-saha — con Śrī Caitanya Mahāprabhu; sannyāsi-gaṇa — todos los sannyāsīs; bhojane vasila — se sentaron a tomar prasādam.

Traducción

Vallabha Bhaṭṭa había traído una gran cantidad de mahā-prasādam ofrecido al Señor Jagannātha. De ese modo, todos los sannyāsīs se sentaron a comer con Śrī Caitanya Mahāprabhu.