Skip to main content

CC Antya-līlā 7.142

Texto

jagadānanda-paṇḍitera śuddha gāḍha bhāva
satyabhāmā-prāya prema ‘vāmya-svabhāva’

Palabra por palabra

jagadānanda-paṇḍitera — de Jagadānanda Paṇḍita; śuddha — puro; gāḍha — profundo; bhāva — el amor extático; satyabhāmā-prāya — como Satyabhāmā; prema — su amor por el Señor; vāmya-svabhāva — naturaleza enfadadiza.

Traducción

El amor puro extático de Jagadānanda Paṇḍita por Śrī Caitanya Mahāprabhu era muy profundo. Se lo puede comparar al amor de Satyabhāmā, que siempre reñía con el Señor Kṛṣṇa.