Skip to main content

CC Antya-līlā 6.127

Texto

raghunātha āsi’ kailā caraṇa vandana
rāghava-paṇḍita-dvārā kailā nivedana

Palabra por palabra

raghunātha — Raghunātha dāsa; āsi’ — tras venir; kailā caraṇa vandana — adoró Sus pies de loto; rāghava-paṇḍita-dvārā — por mediación de Rāghava Paṇḍita; kailā nivedana — expresó su deseo.

Traducción

Raghunātha dāsa fue allí y adoró los pies de loto del Señor Nityānanda. Por mediación de Rāghava Paṇḍita, expresó su deseo.