Skip to main content

CC Antya-līlā 20.122

Texto

raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana

Palabra por palabra

raghunātha-bhaṭṭācāryera — de Raghunātha Bhaṭṭa; tāhāṅi — allí; milana — el encuentro; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él; kṛpā kari’ — mostrando misericordia sin causa; pāṭhāilā vṛndāvana — envió a Vṛndāvana.

Traducción

En el Capítulo Trece se narra también el encuentro de Raghunātha Bhaṭṭa con Śrī Caitanya Mahāprabhu, quien, por Su misericordia sin causa, le envió a Vṛndāvana.