Skip to main content

CC Antya-līlā 2.39

Texto

mahāprabhu tāre dekhi’ baḍa kṛpā kailā
māsa-dui teṅho prabhura nikaṭe rahilā

Palabra por palabra

mahāprabhu — Śrī Caitanya Mahāprabhu; tāre — a él; dekhi’ — al ver; baḍa kṛpā kailā — otorgó gran misericordia; māsa-dui — por dos meses; teṅho — Śrīkānta Sena; prabhura nikaṭe — junto a Śrī Caitanya Mahāprabhu; rahilā — se quedó.

Traducción

Al ver a Śrīkānta Sena, Śrī Caitanya Mahāprabhu le otorgó Su misericordia sin causa. Śrīkānta Sena pasó casi dos meses junto a Śrī Caitanya Mahāprabhu en Jagannātha Purī.