Skip to main content

CC Antya-līlā 2.115

Texto

tina-dina haila haridāsa kare upavāsa
svarūpādi āsi, puchilā mahāprabhura pāśa

Palabra por palabra

tina-dina haila — durante tres días; haridāsa — Haridāsa el Menor; kare upavāsa — estuvo ayunando; svarūpa-ādi — Svarūpa Dāmodara y otros devotos íntimos; āsi — viniendo; puchilā — preguntaron; mahāprabhura pāśa — a Śrī Caitanya Mahāprabhu.

Traducción

Haridāsa ayunó tres días seguidos. Entonces, Svarūpa Dāmodara Gosvāmī y otros devotos íntimos fueron a ver a Śrī Caitanya Mahāprabhu para preguntarle.