Skip to main content

CC Antya-līlā 19.4

Texto

prabhura atyanta priya paṇḍita-jagadānanda
yāhāra caritre prabhu pāyena ānanda

Palabra por palabra

prabhura — de Śrī Caitanya Mahāprabhu; atyanta — muy; priya — afectuoso; paṇḍita-jagadānanda — Jagadānanda Paṇḍita; yāhāra caritre — en cuyas actividades; prabhu — Śrī Caitanya Mahāprabhu; pāyena — obtiene; ānanda — gran placer.

Traducción

Jagadānanda Paṇḍita era un devoto muy querido de Śrī Caitanya Mahāprabhu. El Señor obtenía gran placer de sus actividades.