Skip to main content

CC Antya-līlā 18.26

Texto

ei-mata mahāprabhu bhramite bhramite
āiṭoṭā haite samudra dekhena ācambite

Palabra por palabra

ei-mata — de ese modo; mahāprabhu — Śrī Caitanya Mahāprabhu; bhramite bhramite — mientras paseaba; āiṭoṭā haite — desde el templo de Āiṭoṭā; samudra — el mar; dekhena — ve; ācambite — de pronto.

Traducción

Cuando pasaba así cerca del templo de Āiṭoṭā, Śrī Caitanya Mahāprabhu, de pronto, vio el mar.