Skip to main content

CC Antya-līlā 17.30

Texto

svarūpa-gosāñi prabhura bhāva jāniyā
bhāgavatera śloka paḍe madhura kariyā

Palabra por palabra

svarūpa-gosāñi — Svarūpa Dāmodara Gosāñi; prabhura — de Śrī Caitanya Mahāprabhu; bhāva — la emoción; jāniyā — comprendiendo; bhāgavatera — del Śrīmad-Bhāgavatam; śloka — un verso; paḍe — recita; madhura kariyā — con voz dulce.

Traducción

Comprendiendo las emociones extáticas de Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, recitó el siguiente verso del Śrīmad-Bhāgavatam con una voz dulce.