Skip to main content

CC Antya-līlā 15.92

Texto

rāmānanda-rāya tabe prabhure vasāilā
vījanādi kari’ prabhura śrama ghucāilā

Palabra por palabra

rāmānanda-rāya — Rāmānanda Rāya; tabe — en ese momento; prabhure — a Śrī Caitanya Mahāprabhu; vasāilā — hizo sentarse; vījana-ādi kari’ — abanicando, etc.; prabhura — de Śrī Caitanya Mahāprabhu; śrama — la fatiga; ghucāilā — disipó.

Traducción

En ese momento, Rāmānanda Rāya invitó al Señor a sentarse y alivió Su fatiga abanicándole.